Declension table of pṛśniparṇī

Deva

FeminineSingularDualPlural
Nominativepṛśniparṇī pṛśniparṇyau pṛśniparṇyaḥ
Vocativepṛśniparṇi pṛśniparṇyau pṛśniparṇyaḥ
Accusativepṛśniparṇīm pṛśniparṇyau pṛśniparṇīḥ
Instrumentalpṛśniparṇyā pṛśniparṇībhyām pṛśniparṇībhiḥ
Dativepṛśniparṇyai pṛśniparṇībhyām pṛśniparṇībhyaḥ
Ablativepṛśniparṇyāḥ pṛśniparṇībhyām pṛśniparṇībhyaḥ
Genitivepṛśniparṇyāḥ pṛśniparṇyoḥ pṛśniparṇīnām
Locativepṛśniparṇyām pṛśniparṇyoḥ pṛśniparṇīṣu

Compound pṛśniparṇi - pṛśniparṇī -

Adverb -pṛśniparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria