Declension table of pṛthvīrūpa

Deva

MasculineSingularDualPlural
Nominativepṛthvīrūpaḥ pṛthvīrūpau pṛthvīrūpāḥ
Vocativepṛthvīrūpa pṛthvīrūpau pṛthvīrūpāḥ
Accusativepṛthvīrūpam pṛthvīrūpau pṛthvīrūpān
Instrumentalpṛthvīrūpeṇa pṛthvīrūpābhyām pṛthvīrūpaiḥ pṛthvīrūpebhiḥ
Dativepṛthvīrūpāya pṛthvīrūpābhyām pṛthvīrūpebhyaḥ
Ablativepṛthvīrūpāt pṛthvīrūpābhyām pṛthvīrūpebhyaḥ
Genitivepṛthvīrūpasya pṛthvīrūpayoḥ pṛthvīrūpāṇām
Locativepṛthvīrūpe pṛthvīrūpayoḥ pṛthvīrūpeṣu

Compound pṛthvīrūpa -

Adverb -pṛthvīrūpam -pṛthvīrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria