Declension table of pṛthvīrājarasa

Deva

MasculineSingularDualPlural
Nominativepṛthvīrājarasaḥ pṛthvīrājarasau pṛthvīrājarasāḥ
Vocativepṛthvīrājarasa pṛthvīrājarasau pṛthvīrājarasāḥ
Accusativepṛthvīrājarasam pṛthvīrājarasau pṛthvīrājarasān
Instrumentalpṛthvīrājarasena pṛthvīrājarasābhyām pṛthvīrājarasaiḥ pṛthvīrājarasebhiḥ
Dativepṛthvīrājarasāya pṛthvīrājarasābhyām pṛthvīrājarasebhyaḥ
Ablativepṛthvīrājarasāt pṛthvīrājarasābhyām pṛthvīrājarasebhyaḥ
Genitivepṛthvīrājarasasya pṛthvīrājarasayoḥ pṛthvīrājarasānām
Locativepṛthvīrājarase pṛthvīrājarasayoḥ pṛthvīrājaraseṣu

Compound pṛthvīrājarasa -

Adverb -pṛthvīrājarasam -pṛthvīrājarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria