Declension table of pṛthvīdhāra

Deva

MasculineSingularDualPlural
Nominativepṛthvīdhāraḥ pṛthvīdhārau pṛthvīdhārāḥ
Vocativepṛthvīdhāra pṛthvīdhārau pṛthvīdhārāḥ
Accusativepṛthvīdhāram pṛthvīdhārau pṛthvīdhārān
Instrumentalpṛthvīdhāreṇa pṛthvīdhārābhyām pṛthvīdhāraiḥ pṛthvīdhārebhiḥ
Dativepṛthvīdhārāya pṛthvīdhārābhyām pṛthvīdhārebhyaḥ
Ablativepṛthvīdhārāt pṛthvīdhārābhyām pṛthvīdhārebhyaḥ
Genitivepṛthvīdhārasya pṛthvīdhārayoḥ pṛthvīdhārāṇām
Locativepṛthvīdhāre pṛthvīdhārayoḥ pṛthvīdhāreṣu

Compound pṛthvīdhāra -

Adverb -pṛthvīdhāram -pṛthvīdhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria