Declension table of pṛthvībhāranāśa

Deva

MasculineSingularDualPlural
Nominativepṛthvībhāranāśaḥ pṛthvībhāranāśau pṛthvībhāranāśāḥ
Vocativepṛthvībhāranāśa pṛthvībhāranāśau pṛthvībhāranāśāḥ
Accusativepṛthvībhāranāśam pṛthvībhāranāśau pṛthvībhāranāśān
Instrumentalpṛthvībhāranāśena pṛthvībhāranāśābhyām pṛthvībhāranāśaiḥ pṛthvībhāranāśebhiḥ
Dativepṛthvībhāranāśāya pṛthvībhāranāśābhyām pṛthvībhāranāśebhyaḥ
Ablativepṛthvībhāranāśāt pṛthvībhāranāśābhyām pṛthvībhāranāśebhyaḥ
Genitivepṛthvībhāranāśasya pṛthvībhāranāśayoḥ pṛthvībhāranāśānām
Locativepṛthvībhāranāśe pṛthvībhāranāśayoḥ pṛthvībhāranāśeṣu

Compound pṛthvībhāranāśa -

Adverb -pṛthvībhāranāśam -pṛthvībhāranāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria