Declension table of pṛthūdaka

Deva

NeuterSingularDualPlural
Nominativepṛthūdakam pṛthūdake pṛthūdakāni
Vocativepṛthūdaka pṛthūdake pṛthūdakāni
Accusativepṛthūdakam pṛthūdake pṛthūdakāni
Instrumentalpṛthūdakena pṛthūdakābhyām pṛthūdakaiḥ
Dativepṛthūdakāya pṛthūdakābhyām pṛthūdakebhyaḥ
Ablativepṛthūdakāt pṛthūdakābhyām pṛthūdakebhyaḥ
Genitivepṛthūdakasya pṛthūdakayoḥ pṛthūdakānām
Locativepṛthūdake pṛthūdakayoḥ pṛthūdakeṣu

Compound pṛthūdaka -

Adverb -pṛthūdakam -pṛthūdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria