Declension table of pṛthula

Deva

NeuterSingularDualPlural
Nominativepṛthulam pṛthule pṛthulāni
Vocativepṛthula pṛthule pṛthulāni
Accusativepṛthulam pṛthule pṛthulāni
Instrumentalpṛthulena pṛthulābhyām pṛthulaiḥ
Dativepṛthulāya pṛthulābhyām pṛthulebhyaḥ
Ablativepṛthulāt pṛthulābhyām pṛthulebhyaḥ
Genitivepṛthulasya pṛthulayoḥ pṛthulānām
Locativepṛthule pṛthulayoḥ pṛthuleṣu

Compound pṛthula -

Adverb -pṛthulam -pṛthulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria