Declension table of pṛthula

Deva

MasculineSingularDualPlural
Nominativepṛthulaḥ pṛthulau pṛthulāḥ
Vocativepṛthula pṛthulau pṛthulāḥ
Accusativepṛthulam pṛthulau pṛthulān
Instrumentalpṛthulena pṛthulābhyām pṛthulaiḥ pṛthulebhiḥ
Dativepṛthulāya pṛthulābhyām pṛthulebhyaḥ
Ablativepṛthulāt pṛthulābhyām pṛthulebhyaḥ
Genitivepṛthulasya pṛthulayoḥ pṛthulānām
Locativepṛthule pṛthulayoḥ pṛthuleṣu

Compound pṛthula -

Adverb -pṛthulam -pṛthulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria