Declension table of pṛthivīpati

Deva

MasculineSingularDualPlural
Nominativepṛthivīpatiḥ pṛthivīpatī pṛthivīpatayaḥ
Vocativepṛthivīpate pṛthivīpatī pṛthivīpatayaḥ
Accusativepṛthivīpatim pṛthivīpatī pṛthivīpatīn
Instrumentalpṛthivīpatinā pṛthivīpatibhyām pṛthivīpatibhiḥ
Dativepṛthivīpataye pṛthivīpatibhyām pṛthivīpatibhyaḥ
Ablativepṛthivīpateḥ pṛthivīpatibhyām pṛthivīpatibhyaḥ
Genitivepṛthivīpateḥ pṛthivīpatyoḥ pṛthivīpatīnām
Locativepṛthivīpatau pṛthivīpatyoḥ pṛthivīpatiṣu

Compound pṛthivīpati -

Adverb -pṛthivīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria