Declension table of pṛthivīpāla

Deva

MasculineSingularDualPlural
Nominativepṛthivīpālaḥ pṛthivīpālau pṛthivīpālāḥ
Vocativepṛthivīpāla pṛthivīpālau pṛthivīpālāḥ
Accusativepṛthivīpālam pṛthivīpālau pṛthivīpālān
Instrumentalpṛthivīpālena pṛthivīpālābhyām pṛthivīpālaiḥ pṛthivīpālebhiḥ
Dativepṛthivīpālāya pṛthivīpālābhyām pṛthivīpālebhyaḥ
Ablativepṛthivīpālāt pṛthivīpālābhyām pṛthivīpālebhyaḥ
Genitivepṛthivīpālasya pṛthivīpālayoḥ pṛthivīpālānām
Locativepṛthivīpāle pṛthivīpālayoḥ pṛthivīpāleṣu

Compound pṛthivīpāla -

Adverb -pṛthivīpālam -pṛthivīpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria