Declension table of pṛthivīdevī

Deva

FeminineSingularDualPlural
Nominativepṛthivīdevī pṛthivīdevyau pṛthivīdevyaḥ
Vocativepṛthivīdevi pṛthivīdevyau pṛthivīdevyaḥ
Accusativepṛthivīdevīm pṛthivīdevyau pṛthivīdevīḥ
Instrumentalpṛthivīdevyā pṛthivīdevībhyām pṛthivīdevībhiḥ
Dativepṛthivīdevyai pṛthivīdevībhyām pṛthivīdevībhyaḥ
Ablativepṛthivīdevyāḥ pṛthivīdevībhyām pṛthivīdevībhyaḥ
Genitivepṛthivīdevyāḥ pṛthivīdevyoḥ pṛthivīdevīnām
Locativepṛthivīdevyām pṛthivīdevyoḥ pṛthivīdevīṣu

Compound pṛthivīdevi - pṛthivīdevī -

Adverb -pṛthivīdevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria