Declension table of ?pṛthita

Deva

NeuterSingularDualPlural
Nominativepṛthitam pṛthite pṛthitāni
Vocativepṛthita pṛthite pṛthitāni
Accusativepṛthitam pṛthite pṛthitāni
Instrumentalpṛthitena pṛthitābhyām pṛthitaiḥ
Dativepṛthitāya pṛthitābhyām pṛthitebhyaḥ
Ablativepṛthitāt pṛthitābhyām pṛthitebhyaḥ
Genitivepṛthitasya pṛthitayoḥ pṛthitānām
Locativepṛthite pṛthitayoḥ pṛthiteṣu

Compound pṛthita -

Adverb -pṛthitam -pṛthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria