Declension table of ?pṛthagvidhā

Deva

FeminineSingularDualPlural
Nominativepṛthagvidhā pṛthagvidhe pṛthagvidhāḥ
Vocativepṛthagvidhe pṛthagvidhe pṛthagvidhāḥ
Accusativepṛthagvidhām pṛthagvidhe pṛthagvidhāḥ
Instrumentalpṛthagvidhayā pṛthagvidhābhyām pṛthagvidhābhiḥ
Dativepṛthagvidhāyai pṛthagvidhābhyām pṛthagvidhābhyaḥ
Ablativepṛthagvidhāyāḥ pṛthagvidhābhyām pṛthagvidhābhyaḥ
Genitivepṛthagvidhāyāḥ pṛthagvidhayoḥ pṛthagvidhānām
Locativepṛthagvidhāyām pṛthagvidhayoḥ pṛthagvidhāsu

Adverb -pṛthagvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria