Declension table of pṛthagvidha

Deva

MasculineSingularDualPlural
Nominativepṛthagvidhaḥ pṛthagvidhau pṛthagvidhāḥ
Vocativepṛthagvidha pṛthagvidhau pṛthagvidhāḥ
Accusativepṛthagvidham pṛthagvidhau pṛthagvidhān
Instrumentalpṛthagvidhena pṛthagvidhābhyām pṛthagvidhaiḥ
Dativepṛthagvidhāya pṛthagvidhābhyām pṛthagvidhebhyaḥ
Ablativepṛthagvidhāt pṛthagvidhābhyām pṛthagvidhebhyaḥ
Genitivepṛthagvidhasya pṛthagvidhayoḥ pṛthagvidhānām
Locativepṛthagvidhe pṛthagvidhayoḥ pṛthagvidheṣu

Compound pṛthagvidha -

Adverb -pṛthagvidham -pṛthagvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria