सुबन्तावली ?पृथग्रसमय

Roma

पुमान्एकद्विबहु
प्रथमापृथग्रसमयः पृथग्रसमयौ पृथग्रसमयाः
सम्बोधनम्पृथग्रसमय पृथग्रसमयौ पृथग्रसमयाः
द्वितीयापृथग्रसमयम् पृथग्रसमयौ पृथग्रसमयान्
तृतीयापृथग्रसमयेन पृथग्रसमयाभ्याम् पृथग्रसमयैः पृथग्रसमयेभिः
चतुर्थीपृथग्रसमयाय पृथग्रसमयाभ्याम् पृथग्रसमयेभ्यः
पञ्चमीपृथग्रसमयात् पृथग्रसमयाभ्याम् पृथग्रसमयेभ्यः
षष्ठीपृथग्रसमयस्य पृथग्रसमययोः पृथग्रसमयानाम्
सप्तमीपृथग्रसमये पृथग्रसमययोः पृथग्रसमयेषु

समास पृथग्रसमय

अव्यय ॰पृथग्रसमयम् ॰पृथग्रसमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria