सुबन्तावली ?पृथग्जनकल्याणक

Roma

पुमान्एकद्विबहु
प्रथमापृथग्जनकल्याणकः पृथग्जनकल्याणकौ पृथग्जनकल्याणकाः
सम्बोधनम्पृथग्जनकल्याणक पृथग्जनकल्याणकौ पृथग्जनकल्याणकाः
द्वितीयापृथग्जनकल्याणकम् पृथग्जनकल्याणकौ पृथग्जनकल्याणकान्
तृतीयापृथग्जनकल्याणकेन पृथग्जनकल्याणकाभ्याम् पृथग्जनकल्याणकैः पृथग्जनकल्याणकेभिः
चतुर्थीपृथग्जनकल्याणकाय पृथग्जनकल्याणकाभ्याम् पृथग्जनकल्याणकेभ्यः
पञ्चमीपृथग्जनकल्याणकात् पृथग्जनकल्याणकाभ्याम् पृथग्जनकल्याणकेभ्यः
षष्ठीपृथग्जनकल्याणकस्य पृथग्जनकल्याणकयोः पृथग्जनकल्याणकानाम्
सप्तमीपृथग्जनकल्याणके पृथग्जनकल्याणकयोः पृथग्जनकल्याणकेषु

समास पृथग्जनकल्याणक

अव्यय ॰पृथग्जनकल्याणकम् ॰पृथग्जनकल्याणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria