Declension table of pṛthagjana

Deva

MasculineSingularDualPlural
Nominativepṛthagjanaḥ pṛthagjanau pṛthagjanāḥ
Vocativepṛthagjana pṛthagjanau pṛthagjanāḥ
Accusativepṛthagjanam pṛthagjanau pṛthagjanān
Instrumentalpṛthagjanena pṛthagjanābhyām pṛthagjanaiḥ
Dativepṛthagjanāya pṛthagjanābhyām pṛthagjanebhyaḥ
Ablativepṛthagjanāt pṛthagjanābhyām pṛthagjanebhyaḥ
Genitivepṛthagjanasya pṛthagjanayoḥ pṛthagjanānām
Locativepṛthagjane pṛthagjanayoḥ pṛthagjaneṣu

Compound pṛthagjana -

Adverb -pṛthagjanam -pṛthagjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria