Declension table of pṛthaggrīva

Deva

NeuterSingularDualPlural
Nominativepṛthaggrīvam pṛthaggrīve pṛthaggrīvāṇi
Vocativepṛthaggrīva pṛthaggrīve pṛthaggrīvāṇi
Accusativepṛthaggrīvam pṛthaggrīve pṛthaggrīvāṇi
Instrumentalpṛthaggrīveṇa pṛthaggrīvābhyām pṛthaggrīvaiḥ
Dativepṛthaggrīvāya pṛthaggrīvābhyām pṛthaggrīvebhyaḥ
Ablativepṛthaggrīvāt pṛthaggrīvābhyām pṛthaggrīvebhyaḥ
Genitivepṛthaggrīvasya pṛthaggrīvayoḥ pṛthaggrīvāṇām
Locativepṛthaggrīve pṛthaggrīvayoḥ pṛthaggrīveṣu

Compound pṛthaggrīva -

Adverb -pṛthaggrīvam -pṛthaggrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria