सुबन्तावली ?पृथगभिमति

Roma

नपुंसकम्एकद्विबहु
प्रथमापृथगभिमति पृथगभिमतिनी पृथगभिमतीनि
सम्बोधनम्पृथगभिमति पृथगभिमतिनी पृथगभिमतीनि
द्वितीयापृथगभिमति पृथगभिमतिनी पृथगभिमतीनि
तृतीयापृथगभिमतिना पृथगभिमतिभ्याम् पृथगभिमतिभिः
चतुर्थीपृथगभिमतिने पृथगभिमतिभ्याम् पृथगभिमतिभ्यः
पञ्चमीपृथगभिमतिनः पृथगभिमतिभ्याम् पृथगभिमतिभ्यः
षष्ठीपृथगभिमतिनः पृथगभिमतिनोः पृथगभिमतीनाम्
सप्तमीपृथगभिमतिनि पृथगभिमतिनोः पृथगभिमतिषु

समास पृथगभिमति

अव्यय ॰पृथगभिमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria