Declension table of ?pṛktavatī

Deva

FeminineSingularDualPlural
Nominativepṛktavatī pṛktavatyau pṛktavatyaḥ
Vocativepṛktavati pṛktavatyau pṛktavatyaḥ
Accusativepṛktavatīm pṛktavatyau pṛktavatīḥ
Instrumentalpṛktavatyā pṛktavatībhyām pṛktavatībhiḥ
Dativepṛktavatyai pṛktavatībhyām pṛktavatībhyaḥ
Ablativepṛktavatyāḥ pṛktavatībhyām pṛktavatībhyaḥ
Genitivepṛktavatyāḥ pṛktavatyoḥ pṛktavatīnām
Locativepṛktavatyām pṛktavatyoḥ pṛktavatīṣu

Compound pṛktavati - pṛktavatī -

Adverb -pṛktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria