Declension table of pṛcchya

Deva

MasculineSingularDualPlural
Nominativepṛcchyaḥ pṛcchyau pṛcchyāḥ
Vocativepṛcchya pṛcchyau pṛcchyāḥ
Accusativepṛcchyam pṛcchyau pṛcchyān
Instrumentalpṛcchyena pṛcchyābhyām pṛcchyaiḥ pṛcchyebhiḥ
Dativepṛcchyāya pṛcchyābhyām pṛcchyebhyaḥ
Ablativepṛcchyāt pṛcchyābhyām pṛcchyebhyaḥ
Genitivepṛcchyasya pṛcchyayoḥ pṛcchyānām
Locativepṛcchye pṛcchyayoḥ pṛcchyeṣu

Compound pṛcchya -

Adverb -pṛcchyam -pṛcchyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria