Declension table of pṛcchaka

Deva

NeuterSingularDualPlural
Nominativepṛcchakam pṛcchake pṛcchakāni
Vocativepṛcchaka pṛcchake pṛcchakāni
Accusativepṛcchakam pṛcchake pṛcchakāni
Instrumentalpṛcchakena pṛcchakābhyām pṛcchakaiḥ
Dativepṛcchakāya pṛcchakābhyām pṛcchakebhyaḥ
Ablativepṛcchakāt pṛcchakābhyām pṛcchakebhyaḥ
Genitivepṛcchakasya pṛcchakayoḥ pṛcchakānām
Locativepṛcchake pṛcchakayoḥ pṛcchakeṣu

Compound pṛcchaka -

Adverb -pṛcchakam -pṛcchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria