Declension table of ?pṛṭṭavatī

Deva

FeminineSingularDualPlural
Nominativepṛṭṭavatī pṛṭṭavatyau pṛṭṭavatyaḥ
Vocativepṛṭṭavati pṛṭṭavatyau pṛṭṭavatyaḥ
Accusativepṛṭṭavatīm pṛṭṭavatyau pṛṭṭavatīḥ
Instrumentalpṛṭṭavatyā pṛṭṭavatībhyām pṛṭṭavatībhiḥ
Dativepṛṭṭavatyai pṛṭṭavatībhyām pṛṭṭavatībhyaḥ
Ablativepṛṭṭavatyāḥ pṛṭṭavatībhyām pṛṭṭavatībhyaḥ
Genitivepṛṭṭavatyāḥ pṛṭṭavatyoḥ pṛṭṭavatīnām
Locativepṛṭṭavatyām pṛṭṭavatyoḥ pṛṭṭavatīṣu

Compound pṛṭṭavati - pṛṭṭavatī -

Adverb -pṛṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria