Declension table of ?pṛṭṭavat

Deva

NeuterSingularDualPlural
Nominativepṛṭṭavat pṛṭṭavantī pṛṭṭavatī pṛṭṭavanti
Vocativepṛṭṭavat pṛṭṭavantī pṛṭṭavatī pṛṭṭavanti
Accusativepṛṭṭavat pṛṭṭavantī pṛṭṭavatī pṛṭṭavanti
Instrumentalpṛṭṭavatā pṛṭṭavadbhyām pṛṭṭavadbhiḥ
Dativepṛṭṭavate pṛṭṭavadbhyām pṛṭṭavadbhyaḥ
Ablativepṛṭṭavataḥ pṛṭṭavadbhyām pṛṭṭavadbhyaḥ
Genitivepṛṭṭavataḥ pṛṭṭavatoḥ pṛṭṭavatām
Locativepṛṭṭavati pṛṭṭavatoḥ pṛṭṭavatsu

Adverb -pṛṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria