Declension table of pṛṣata

Deva

MasculineSingularDualPlural
Nominativepṛṣataḥ pṛṣatau pṛṣatāḥ
Vocativepṛṣata pṛṣatau pṛṣatāḥ
Accusativepṛṣatam pṛṣatau pṛṣatān
Instrumentalpṛṣatena pṛṣatābhyām pṛṣataiḥ pṛṣatebhiḥ
Dativepṛṣatāya pṛṣatābhyām pṛṣatebhyaḥ
Ablativepṛṣatāt pṛṣatābhyām pṛṣatebhyaḥ
Genitivepṛṣatasya pṛṣatayoḥ pṛṣatānām
Locativepṛṣate pṛṣatayoḥ pṛṣateṣu

Compound pṛṣata -

Adverb -pṛṣatam -pṛṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria