Declension table of pṛṣadaśva

Deva

NeuterSingularDualPlural
Nominativepṛṣadaśvam pṛṣadaśve pṛṣadaśvāni
Vocativepṛṣadaśva pṛṣadaśve pṛṣadaśvāni
Accusativepṛṣadaśvam pṛṣadaśve pṛṣadaśvāni
Instrumentalpṛṣadaśvena pṛṣadaśvābhyām pṛṣadaśvaiḥ
Dativepṛṣadaśvāya pṛṣadaśvābhyām pṛṣadaśvebhyaḥ
Ablativepṛṣadaśvāt pṛṣadaśvābhyām pṛṣadaśvebhyaḥ
Genitivepṛṣadaśvasya pṛṣadaśvayoḥ pṛṣadaśvānām
Locativepṛṣadaśve pṛṣadaśvayoḥ pṛṣadaśveṣu

Compound pṛṣadaśva -

Adverb -pṛṣadaśvam -pṛṣadaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria