Declension table of pṛṣadaśva

Deva

MasculineSingularDualPlural
Nominativepṛṣadaśvaḥ pṛṣadaśvau pṛṣadaśvāḥ
Vocativepṛṣadaśva pṛṣadaśvau pṛṣadaśvāḥ
Accusativepṛṣadaśvam pṛṣadaśvau pṛṣadaśvān
Instrumentalpṛṣadaśvena pṛṣadaśvābhyām pṛṣadaśvaiḥ pṛṣadaśvebhiḥ
Dativepṛṣadaśvāya pṛṣadaśvābhyām pṛṣadaśvebhyaḥ
Ablativepṛṣadaśvāt pṛṣadaśvābhyām pṛṣadaśvebhyaḥ
Genitivepṛṣadaśvasya pṛṣadaśvayoḥ pṛṣadaśvānām
Locativepṛṣadaśve pṛṣadaśvayoḥ pṛṣadaśveṣu

Compound pṛṣadaśva -

Adverb -pṛṣadaśvam -pṛṣadaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria