सुबन्तावली ?पृषदाज्यप्रणुत्ता

Roma

स्त्रीएकद्विबहु
प्रथमापृषदाज्यप्रणुत्ता पृषदाज्यप्रणुत्ते पृषदाज्यप्रणुत्ताः
सम्बोधनम्पृषदाज्यप्रणुत्ते पृषदाज्यप्रणुत्ते पृषदाज्यप्रणुत्ताः
द्वितीयापृषदाज्यप्रणुत्ताम् पृषदाज्यप्रणुत्ते पृषदाज्यप्रणुत्ताः
तृतीयापृषदाज्यप्रणुत्तया पृषदाज्यप्रणुत्ताभ्याम् पृषदाज्यप्रणुत्ताभिः
चतुर्थीपृषदाज्यप्रणुत्तायै पृषदाज्यप्रणुत्ताभ्याम् पृषदाज्यप्रणुत्ताभ्यः
पञ्चमीपृषदाज्यप्रणुत्तायाः पृषदाज्यप्रणुत्ताभ्याम् पृषदाज्यप्रणुत्ताभ्यः
षष्ठीपृषदाज्यप्रणुत्तायाः पृषदाज्यप्रणुत्तयोः पृषदाज्यप्रणुत्तानाम्
सप्तमीपृषदाज्यप्रणुत्तायाम् पृषदाज्यप्रणुत्तयोः पृषदाज्यप्रणुत्तासु

अव्यय ॰पृषदाज्यप्रणुत्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria