सुबन्तावली ?पृषदाज्यप्रणुत्त

Roma

नपुंसकम्एकद्विबहु
प्रथमापृषदाज्यप्रणुत्तम् पृषदाज्यप्रणुत्ते पृषदाज्यप्रणुत्तानि
सम्बोधनम्पृषदाज्यप्रणुत्त पृषदाज्यप्रणुत्ते पृषदाज्यप्रणुत्तानि
द्वितीयापृषदाज्यप्रणुत्तम् पृषदाज्यप्रणुत्ते पृषदाज्यप्रणुत्तानि
तृतीयापृषदाज्यप्रणुत्तेन पृषदाज्यप्रणुत्ताभ्याम् पृषदाज्यप्रणुत्तैः
चतुर्थीपृषदाज्यप्रणुत्ताय पृषदाज्यप्रणुत्ताभ्याम् पृषदाज्यप्रणुत्तेभ्यः
पञ्चमीपृषदाज्यप्रणुत्तात् पृषदाज्यप्रणुत्ताभ्याम् पृषदाज्यप्रणुत्तेभ्यः
षष्ठीपृषदाज्यप्रणुत्तस्य पृषदाज्यप्रणुत्तयोः पृषदाज्यप्रणुत्तानाम्
सप्तमीपृषदाज्यप्रणुत्ते पृषदाज्यप्रणुत्तयोः पृषदाज्यप्रणुत्तेषु

समास पृषदाज्यप्रणुत्त

अव्यय ॰पृषदाज्यप्रणुत्तम् ॰पृषदाज्यप्रणुत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria