Declension table of pṛṣṭa

Deva

MasculineSingularDualPlural
Nominativepṛṣṭaḥ pṛṣṭau pṛṣṭāḥ
Vocativepṛṣṭa pṛṣṭau pṛṣṭāḥ
Accusativepṛṣṭam pṛṣṭau pṛṣṭān
Instrumentalpṛṣṭena pṛṣṭābhyām pṛṣṭaiḥ pṛṣṭebhiḥ
Dativepṛṣṭāya pṛṣṭābhyām pṛṣṭebhyaḥ
Ablativepṛṣṭāt pṛṣṭābhyām pṛṣṭebhyaḥ
Genitivepṛṣṭasya pṛṣṭayoḥ pṛṣṭānām
Locativepṛṣṭe pṛṣṭayoḥ pṛṣṭeṣu

Compound pṛṣṭa -

Adverb -pṛṣṭam -pṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria