Declension table of ?pṛṇya

Deva

NeuterSingularDualPlural
Nominativepṛṇyam pṛṇye pṛṇyāni
Vocativepṛṇya pṛṇye pṛṇyāni
Accusativepṛṇyam pṛṇye pṛṇyāni
Instrumentalpṛṇyena pṛṇyābhyām pṛṇyaiḥ
Dativepṛṇyāya pṛṇyābhyām pṛṇyebhyaḥ
Ablativepṛṇyāt pṛṇyābhyām pṛṇyebhyaḥ
Genitivepṛṇyasya pṛṇyayoḥ pṛṇyānām
Locativepṛṇye pṛṇyayoḥ pṛṇyeṣu

Compound pṛṇya -

Adverb -pṛṇyam -pṛṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria