Declension table of ?pṛṇtavat

Deva

MasculineSingularDualPlural
Nominativepṛṇtavān pṛṇtavantau pṛṇtavantaḥ
Vocativepṛṇtavan pṛṇtavantau pṛṇtavantaḥ
Accusativepṛṇtavantam pṛṇtavantau pṛṇtavataḥ
Instrumentalpṛṇtavatā pṛṇtavadbhyām pṛṇtavadbhiḥ
Dativepṛṇtavate pṛṇtavadbhyām pṛṇtavadbhyaḥ
Ablativepṛṇtavataḥ pṛṇtavadbhyām pṛṇtavadbhyaḥ
Genitivepṛṇtavataḥ pṛṇtavatoḥ pṛṇtavatām
Locativepṛṇtavati pṛṇtavatoḥ pṛṇtavatsu

Compound pṛṇtavat -

Adverb -pṛṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria