Declension table of ?pṛḍyamāna

Deva

NeuterSingularDualPlural
Nominativepṛḍyamānam pṛḍyamāne pṛḍyamānāni
Vocativepṛḍyamāna pṛḍyamāne pṛḍyamānāni
Accusativepṛḍyamānam pṛḍyamāne pṛḍyamānāni
Instrumentalpṛḍyamānena pṛḍyamānābhyām pṛḍyamānaiḥ
Dativepṛḍyamānāya pṛḍyamānābhyām pṛḍyamānebhyaḥ
Ablativepṛḍyamānāt pṛḍyamānābhyām pṛḍyamānebhyaḥ
Genitivepṛḍyamānasya pṛḍyamānayoḥ pṛḍyamānānām
Locativepṛḍyamāne pṛḍyamānayoḥ pṛḍyamāneṣu

Compound pṛḍyamāna -

Adverb -pṛḍyamānam -pṛḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria