सुबन्तावली ?पृञ्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापृञ्जिष्यन्ती पृञ्जिष्यन्त्यौ पृञ्जिष्यन्त्यः
सम्बोधनम्पृञ्जिष्यन्ति पृञ्जिष्यन्त्यौ पृञ्जिष्यन्त्यः
द्वितीयापृञ्जिष्यन्तीम् पृञ्जिष्यन्त्यौ पृञ्जिष्यन्तीः
तृतीयापृञ्जिष्यन्त्या पृञ्जिष्यन्तीभ्याम् पृञ्जिष्यन्तीभिः
चतुर्थीपृञ्जिष्यन्त्यै पृञ्जिष्यन्तीभ्याम् पृञ्जिष्यन्तीभ्यः
पञ्चमीपृञ्जिष्यन्त्याः पृञ्जिष्यन्तीभ्याम् पृञ्जिष्यन्तीभ्यः
षष्ठीपृञ्जिष्यन्त्याः पृञ्जिष्यन्त्योः पृञ्जिष्यन्तीनाम्
सप्तमीपृञ्जिष्यन्त्याम् पृञ्जिष्यन्त्योः पृञ्जिष्यन्तीषु

समास पृञ्जिष्यन्ति पृञ्जिष्यन्ती

अव्यय ॰पृञ्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria