सुबन्तावली ओत

Roma

नपुंसकम्एकद्विबहु
प्रथमाओतम् ओते ओतानि
सम्बोधनम्ओत ओते ओतानि
द्वितीयाओतम् ओते ओतानि
तृतीयाओतेन ओताभ्याम् ओतैः
चतुर्थीओताय ओताभ्याम् ओतेभ्यः
पञ्चमीओतात् ओताभ्याम् ओतेभ्यः
षष्ठीओतस्य ओतयोः ओतानाम्
सप्तमीओते ओतयोः ओतेषु

समास ओत

अव्यय ॰ओतम् ॰ओतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria