सुबन्तावली ?ओमन्वता

Roma

स्त्रीएकद्विबहु
प्रथमाओमन्वता ओमन्वते ओमन्वताः
सम्बोधनम्ओमन्वते ओमन्वते ओमन्वताः
द्वितीयाओमन्वताम् ओमन्वते ओमन्वताः
तृतीयाओमन्वतया ओमन्वताभ्याम् ओमन्वताभिः
चतुर्थीओमन्वतायै ओमन्वताभ्याम् ओमन्वताभ्यः
पञ्चमीओमन्वतायाः ओमन्वताभ्याम् ओमन्वताभ्यः
षष्ठीओमन्वतायाः ओमन्वतयोः ओमन्वतानाम्
सप्तमीओमन्वतायाम् ओमन्वतयोः ओमन्वतासु

अव्यय ॰ओमन्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria