सुबन्तावली ?ओल

Roma

नपुंसकम्एकद्विबहु
प्रथमाओलम् ओले ओलानि
सम्बोधनम्ओल ओले ओलानि
द्वितीयाओलम् ओले ओलानि
तृतीयाओलेन ओलाभ्याम् ओलैः
चतुर्थीओलाय ओलाभ्याम् ओलेभ्यः
पञ्चमीओलात् ओलाभ्याम् ओलेभ्यः
षष्ठीओलस्य ओलयोः ओलानाम्
सप्तमीओले ओलयोः ओलेषु

समास ओल

अव्यय ॰ओलम् ॰ओलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria