Declension table of ?olaṇḍya

Deva

MasculineSingularDualPlural
Nominativeolaṇḍyaḥ olaṇḍyau olaṇḍyāḥ
Vocativeolaṇḍya olaṇḍyau olaṇḍyāḥ
Accusativeolaṇḍyam olaṇḍyau olaṇḍyān
Instrumentalolaṇḍyena olaṇḍyābhyām olaṇḍyaiḥ olaṇḍyebhiḥ
Dativeolaṇḍyāya olaṇḍyābhyām olaṇḍyebhyaḥ
Ablativeolaṇḍyāt olaṇḍyābhyām olaṇḍyebhyaḥ
Genitiveolaṇḍyasya olaṇḍyayoḥ olaṇḍyānām
Locativeolaṇḍye olaṇḍyayoḥ olaṇḍyeṣu

Compound olaṇḍya -

Adverb -olaṇḍyam -olaṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria