Declension table of ?olaṇḍvas

Deva

MasculineSingularDualPlural
Nominativeolaṇḍvān olaṇḍvāṃsau olaṇḍvāṃsaḥ
Vocativeolaṇḍvan olaṇḍvāṃsau olaṇḍvāṃsaḥ
Accusativeolaṇḍvāṃsam olaṇḍvāṃsau olaṇḍuṣaḥ
Instrumentalolaṇḍuṣā olaṇḍvadbhyām olaṇḍvadbhiḥ
Dativeolaṇḍuṣe olaṇḍvadbhyām olaṇḍvadbhyaḥ
Ablativeolaṇḍuṣaḥ olaṇḍvadbhyām olaṇḍvadbhyaḥ
Genitiveolaṇḍuṣaḥ olaṇḍuṣoḥ olaṇḍuṣām
Locativeolaṇḍuṣi olaṇḍuṣoḥ olaṇḍvatsu

Compound olaṇḍvat -

Adverb -olaṇḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria