Declension table of ?olaṇḍitavya

Deva

MasculineSingularDualPlural
Nominativeolaṇḍitavyaḥ olaṇḍitavyau olaṇḍitavyāḥ
Vocativeolaṇḍitavya olaṇḍitavyau olaṇḍitavyāḥ
Accusativeolaṇḍitavyam olaṇḍitavyau olaṇḍitavyān
Instrumentalolaṇḍitavyena olaṇḍitavyābhyām olaṇḍitavyaiḥ olaṇḍitavyebhiḥ
Dativeolaṇḍitavyāya olaṇḍitavyābhyām olaṇḍitavyebhyaḥ
Ablativeolaṇḍitavyāt olaṇḍitavyābhyām olaṇḍitavyebhyaḥ
Genitiveolaṇḍitavyasya olaṇḍitavyayoḥ olaṇḍitavyānām
Locativeolaṇḍitavye olaṇḍitavyayoḥ olaṇḍitavyeṣu

Compound olaṇḍitavya -

Adverb -olaṇḍitavyam -olaṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria