सुबन्तावली ?ओलण्डितवत्

Roma

पुमान्एकद्विबहु
प्रथमाओलण्डितवान् ओलण्डितवन्तौ ओलण्डितवन्तः
सम्बोधनम्ओलण्डितवन् ओलण्डितवन्तौ ओलण्डितवन्तः
द्वितीयाओलण्डितवन्तम् ओलण्डितवन्तौ ओलण्डितवतः
तृतीयाओलण्डितवता ओलण्डितवद्भ्याम् ओलण्डितवद्भिः
चतुर्थीओलण्डितवते ओलण्डितवद्भ्याम् ओलण्डितवद्भ्यः
पञ्चमीओलण्डितवतः ओलण्डितवद्भ्याम् ओलण्डितवद्भ्यः
षष्ठीओलण्डितवतः ओलण्डितवतोः ओलण्डितवताम्
सप्तमीओलण्डितवति ओलण्डितवतोः ओलण्डितवत्सु

समास ओलण्डितवत्

अव्यय ॰ओलण्डितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria