Declension table of ?olaṇḍiṣyat

Deva

MasculineSingularDualPlural
Nominativeolaṇḍiṣyan olaṇḍiṣyantau olaṇḍiṣyantaḥ
Vocativeolaṇḍiṣyan olaṇḍiṣyantau olaṇḍiṣyantaḥ
Accusativeolaṇḍiṣyantam olaṇḍiṣyantau olaṇḍiṣyataḥ
Instrumentalolaṇḍiṣyatā olaṇḍiṣyadbhyām olaṇḍiṣyadbhiḥ
Dativeolaṇḍiṣyate olaṇḍiṣyadbhyām olaṇḍiṣyadbhyaḥ
Ablativeolaṇḍiṣyataḥ olaṇḍiṣyadbhyām olaṇḍiṣyadbhyaḥ
Genitiveolaṇḍiṣyataḥ olaṇḍiṣyatoḥ olaṇḍiṣyatām
Locativeolaṇḍiṣyati olaṇḍiṣyatoḥ olaṇḍiṣyatsu

Compound olaṇḍiṣyat -

Adverb -olaṇḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria