Declension table of ?olaṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativeolaṇḍiṣyantī olaṇḍiṣyantyau olaṇḍiṣyantyaḥ
Vocativeolaṇḍiṣyanti olaṇḍiṣyantyau olaṇḍiṣyantyaḥ
Accusativeolaṇḍiṣyantīm olaṇḍiṣyantyau olaṇḍiṣyantīḥ
Instrumentalolaṇḍiṣyantyā olaṇḍiṣyantībhyām olaṇḍiṣyantībhiḥ
Dativeolaṇḍiṣyantyai olaṇḍiṣyantībhyām olaṇḍiṣyantībhyaḥ
Ablativeolaṇḍiṣyantyāḥ olaṇḍiṣyantībhyām olaṇḍiṣyantībhyaḥ
Genitiveolaṇḍiṣyantyāḥ olaṇḍiṣyantyoḥ olaṇḍiṣyantīnām
Locativeolaṇḍiṣyantyām olaṇḍiṣyantyoḥ olaṇḍiṣyantīṣu

Compound olaṇḍiṣyanti - olaṇḍiṣyantī -

Adverb -olaṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria