Declension table of ?olaṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeolaṇḍiṣyamāṇā olaṇḍiṣyamāṇe olaṇḍiṣyamāṇāḥ
Vocativeolaṇḍiṣyamāṇe olaṇḍiṣyamāṇe olaṇḍiṣyamāṇāḥ
Accusativeolaṇḍiṣyamāṇām olaṇḍiṣyamāṇe olaṇḍiṣyamāṇāḥ
Instrumentalolaṇḍiṣyamāṇayā olaṇḍiṣyamāṇābhyām olaṇḍiṣyamāṇābhiḥ
Dativeolaṇḍiṣyamāṇāyai olaṇḍiṣyamāṇābhyām olaṇḍiṣyamāṇābhyaḥ
Ablativeolaṇḍiṣyamāṇāyāḥ olaṇḍiṣyamāṇābhyām olaṇḍiṣyamāṇābhyaḥ
Genitiveolaṇḍiṣyamāṇāyāḥ olaṇḍiṣyamāṇayoḥ olaṇḍiṣyamāṇānām
Locativeolaṇḍiṣyamāṇāyām olaṇḍiṣyamāṇayoḥ olaṇḍiṣyamāṇāsu

Adverb -olaṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria