Declension table of ?olaṇḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeolaṇḍiṣyamāṇam olaṇḍiṣyamāṇe olaṇḍiṣyamāṇāni
Vocativeolaṇḍiṣyamāṇa olaṇḍiṣyamāṇe olaṇḍiṣyamāṇāni
Accusativeolaṇḍiṣyamāṇam olaṇḍiṣyamāṇe olaṇḍiṣyamāṇāni
Instrumentalolaṇḍiṣyamāṇena olaṇḍiṣyamāṇābhyām olaṇḍiṣyamāṇaiḥ
Dativeolaṇḍiṣyamāṇāya olaṇḍiṣyamāṇābhyām olaṇḍiṣyamāṇebhyaḥ
Ablativeolaṇḍiṣyamāṇāt olaṇḍiṣyamāṇābhyām olaṇḍiṣyamāṇebhyaḥ
Genitiveolaṇḍiṣyamāṇasya olaṇḍiṣyamāṇayoḥ olaṇḍiṣyamāṇānām
Locativeolaṇḍiṣyamāṇe olaṇḍiṣyamāṇayoḥ olaṇḍiṣyamāṇeṣu

Compound olaṇḍiṣyamāṇa -

Adverb -olaṇḍiṣyamāṇam -olaṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria