Declension table of ?olaṇḍayitavyā

Deva

FeminineSingularDualPlural
Nominativeolaṇḍayitavyā olaṇḍayitavye olaṇḍayitavyāḥ
Vocativeolaṇḍayitavye olaṇḍayitavye olaṇḍayitavyāḥ
Accusativeolaṇḍayitavyām olaṇḍayitavye olaṇḍayitavyāḥ
Instrumentalolaṇḍayitavyayā olaṇḍayitavyābhyām olaṇḍayitavyābhiḥ
Dativeolaṇḍayitavyāyai olaṇḍayitavyābhyām olaṇḍayitavyābhyaḥ
Ablativeolaṇḍayitavyāyāḥ olaṇḍayitavyābhyām olaṇḍayitavyābhyaḥ
Genitiveolaṇḍayitavyāyāḥ olaṇḍayitavyayoḥ olaṇḍayitavyānām
Locativeolaṇḍayitavyāyām olaṇḍayitavyayoḥ olaṇḍayitavyāsu

Adverb -olaṇḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria