Declension table of ?olaṇḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeolaṇḍayiṣyamāṇaḥ olaṇḍayiṣyamāṇau olaṇḍayiṣyamāṇāḥ
Vocativeolaṇḍayiṣyamāṇa olaṇḍayiṣyamāṇau olaṇḍayiṣyamāṇāḥ
Accusativeolaṇḍayiṣyamāṇam olaṇḍayiṣyamāṇau olaṇḍayiṣyamāṇān
Instrumentalolaṇḍayiṣyamāṇena olaṇḍayiṣyamāṇābhyām olaṇḍayiṣyamāṇaiḥ olaṇḍayiṣyamāṇebhiḥ
Dativeolaṇḍayiṣyamāṇāya olaṇḍayiṣyamāṇābhyām olaṇḍayiṣyamāṇebhyaḥ
Ablativeolaṇḍayiṣyamāṇāt olaṇḍayiṣyamāṇābhyām olaṇḍayiṣyamāṇebhyaḥ
Genitiveolaṇḍayiṣyamāṇasya olaṇḍayiṣyamāṇayoḥ olaṇḍayiṣyamāṇānām
Locativeolaṇḍayiṣyamāṇe olaṇḍayiṣyamāṇayoḥ olaṇḍayiṣyamāṇeṣu

Compound olaṇḍayiṣyamāṇa -

Adverb -olaṇḍayiṣyamāṇam -olaṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria