सुबन्तावली ?ओलण्डयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाओलण्डयन्ती ओलण्डयन्त्यौ ओलण्डयन्त्यः
सम्बोधनम्ओलण्डयन्ति ओलण्डयन्त्यौ ओलण्डयन्त्यः
द्वितीयाओलण्डयन्तीम् ओलण्डयन्त्यौ ओलण्डयन्तीः
तृतीयाओलण्डयन्त्या ओलण्डयन्तीभ्याम् ओलण्डयन्तीभिः
चतुर्थीओलण्डयन्त्यै ओलण्डयन्तीभ्याम् ओलण्डयन्तीभ्यः
पञ्चमीओलण्डयन्त्याः ओलण्डयन्तीभ्याम् ओलण्डयन्तीभ्यः
षष्ठीओलण्डयन्त्याः ओलण्डयन्त्योः ओलण्डयन्तीनाम्
सप्तमीओलण्डयन्त्याम् ओलण्डयन्त्योः ओलण्डयन्तीषु

समास ओलण्डयन्ति ओलण्डयन्ती

अव्यय ॰ओलण्डयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria