Declension table of ?olaṇḍanīya

Deva

MasculineSingularDualPlural
Nominativeolaṇḍanīyaḥ olaṇḍanīyau olaṇḍanīyāḥ
Vocativeolaṇḍanīya olaṇḍanīyau olaṇḍanīyāḥ
Accusativeolaṇḍanīyam olaṇḍanīyau olaṇḍanīyān
Instrumentalolaṇḍanīyena olaṇḍanīyābhyām olaṇḍanīyaiḥ olaṇḍanīyebhiḥ
Dativeolaṇḍanīyāya olaṇḍanīyābhyām olaṇḍanīyebhyaḥ
Ablativeolaṇḍanīyāt olaṇḍanīyābhyām olaṇḍanīyebhyaḥ
Genitiveolaṇḍanīyasya olaṇḍanīyayoḥ olaṇḍanīyānām
Locativeolaṇḍanīye olaṇḍanīyayoḥ olaṇḍanīyeṣu

Compound olaṇḍanīya -

Adverb -olaṇḍanīyam -olaṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria