Declension table of ?olaṇḍamānā

Deva

FeminineSingularDualPlural
Nominativeolaṇḍamānā olaṇḍamāne olaṇḍamānāḥ
Vocativeolaṇḍamāne olaṇḍamāne olaṇḍamānāḥ
Accusativeolaṇḍamānām olaṇḍamāne olaṇḍamānāḥ
Instrumentalolaṇḍamānayā olaṇḍamānābhyām olaṇḍamānābhiḥ
Dativeolaṇḍamānāyai olaṇḍamānābhyām olaṇḍamānābhyaḥ
Ablativeolaṇḍamānāyāḥ olaṇḍamānābhyām olaṇḍamānābhyaḥ
Genitiveolaṇḍamānāyāḥ olaṇḍamānayoḥ olaṇḍamānānām
Locativeolaṇḍamānāyām olaṇḍamānayoḥ olaṇḍamānāsu

Adverb -olaṇḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria